Original

स नीललोहितो धूम्रः कृत्तिवासा भयंकरः ।आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् ॥ ८७ ॥

Segmented

स नीललोहितो धूम्रः कृत्तिवासा भयंकरः आदित्य-अयुत-संकाशः तेजः-ज्वाला-वृतः ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नीललोहितो नीललोहित pos=n,g=m,c=1,n=s
धूम्रः धूम्र pos=a,g=m,c=1,n=s
कृत्तिवासा कृत्तिवासस् pos=n,g=m,c=1,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s
आदित्य आदित्य pos=n,comp=y
अयुत अयुत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
ज्वाला ज्वाला pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part