Original

तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः ।भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥ ८६ ॥

Segmented

तस्मिञ् शरे तिग्ममन्युः मुमोचाविषहम् भृगु-अङ्गिरः-मन्यु-भवम् क्रोध-अग्निम् अति दुःसहम्

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
शरे शर pos=n,g=m,c=7,n=s
तिग्ममन्युः तिग्ममन्यु pos=n,g=m,c=1,n=s
मुमोचाविषहम् प्रभु pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
अङ्गिरः अङ्गिरस् pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अति अति pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s