Original

विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥ ८५ ॥

Segmented

विष्णुः च आत्मा भगवतो भवस्य अमित-तेजसः तस्माद् धनुः-ज्या-संस्पर्शम् न विषेहुः हरस्य ते

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भगवतो भगवन्त् pos=n,g=m,c=6,n=s
भवस्य भव pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
तस्माद् तस्मात् pos=i
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
pos=i
विषेहुः विषह् pos=v,p=3,n=p,l=lit
हरस्य हर pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p