Original

इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च ।अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥ ८४ ॥

Segmented

इषुः च अपि अभवद् विष्णुः ज्वलनः सोम एव च अग्नीषोमौ जगत् कृत्स्नम् वैष्णवम् च उच्यते जगत्

Analysis

Word Lemma Parse
इषुः इषु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
सोम सोम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
जगत् जगन्त् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s