Original

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ॥ ८३ ॥

Segmented

विचित्रम् ऋतुभिः षड्भिः कृत्वा संवत्सरम् धनुः तस्मान् नॄणाम् कालरात्रिः ज्या कृता धनुषो ऽजरा

Analysis

Word Lemma Parse
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
ऋतुभिः ऋतु pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तस्मान् तस्मात् pos=i
नॄणाम् नृ pos=n,g=,c=6,n=p
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
ज्या ज्या pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
धनुषो धनुस् pos=n,g=n,c=6,n=s
ऽजरा अजर pos=a,g=f,c=1,n=s