Original

तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च ।ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥ ८२ ॥

Segmented

तोत्त्र-आदयः च राज-इन्द्र वषट्कारस् तथा एव च ओंकारः च मुखे राजन्न् अति शोभा-करः ऽभवत्

Analysis

Word Lemma Parse
तोत्त्र तोत्त्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वषट्कारस् वषट्कार pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ओंकारः ओंकार pos=n,g=m,c=1,n=s
pos=i
मुखे मुख pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अति अति pos=i
शोभा शोभा pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan