Original

तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः ।नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ।वरमन्यं वृणीध्वं वै यादृशं संप्ररोचते ॥ ८ ॥

Segmented

तान् अब्रवीत् तदा देवो लोकानाम् प्रभुः ईश्वरः न अस्ति सर्व-अमर-त्वम् हि निवर्तध्वम् अतो ऽसुराः वरम् अन्यम् वृणीध्वम् वै यादृशम् सम्प्ररोचते

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
देवो देव pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
हि हि pos=i
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अतो अतस् pos=i
ऽसुराः असुर pos=n,g=m,c=8,n=p
वरम् वर pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
वृणीध्वम् वृ pos=v,p=2,n=p,l=lot
वै वै pos=i
यादृशम् यादृश pos=a,g=n,c=1,n=s
सम्प्ररोचते सम्प्ररुच् pos=v,p=3,n=s,l=lat