Original

ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः ।परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ॥ ७९ ॥

Segmented

ब्रह्मदण्डः कालदण्डो रुद्र-दण्डः तथा ज्वरः परिस्कन्दा रथस्य अस्य सर्वतोदिशम् उद्यताः

Analysis

Word Lemma Parse
ब्रह्मदण्डः ब्रह्मदण्ड pos=n,g=m,c=1,n=s
कालदण्डो कालदण्ड pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
तथा तथा pos=i
ज्वरः ज्वर pos=n,g=m,c=1,n=s
परिस्कन्दा परिस्कन्द pos=n,g=m,c=1,n=p
रथस्य रथ pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part