Original

नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ।विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ॥ ७६ ॥

Segmented

नाना वर्णाः च चित्राः च पताकाः पवन-ईरय् विद्युत्-इन्द्रधनुः-नद्धम् रथम् दीप्तम् व्यदीपयत्

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
चित्राः चित्र pos=a,g=f,c=1,n=p
pos=i
पताकाः पताका pos=n,g=f,c=1,n=p
पवन पवन pos=n,comp=y
ईरय् ईरय् pos=va,g=f,c=1,n=p,f=part
विद्युत् विद्युत् pos=n,comp=y
इन्द्रधनुः इन्द्रधनुस् pos=n,comp=y
नद्धम् नह् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
व्यदीपयत् विदीपय् pos=v,p=3,n=s,l=lan