Original

कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ।अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ॥ ७५ ॥

Segmented

कर्म सत्यम् तपो ऽर्थः च विहितास् तत्र रश्मयः अधिष्ठानम् मनस् त्व् आसीत् परिरथ्यम् सरस्वती

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
विहितास् विधा pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
रश्मयः रश्मि pos=n,g=m,c=1,n=p
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
मनस् मनस् pos=n,g=n,c=1,n=s
त्व् तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
परिरथ्यम् परिरथ्य pos=n,g=n,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s