Original

सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् ।सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ।योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ॥ ७४ ॥

Segmented

सिनीवालीम् अनुमतिम् कुहूम् राकाम् च सु व्रताम् योक्त्राणि चक्रुः वाहानाम् रोहकांः च अपि कण्ठकम्

Analysis

Word Lemma Parse
सिनीवालीम् सिनीवाली pos=n,g=f,c=2,n=s
अनुमतिम् अनुमति pos=n,g=f,c=2,n=s
कुहूम् कुहू pos=n,g=f,c=2,n=s
राकाम् राका pos=n,g=f,c=2,n=s
pos=i
सु सु pos=i
व्रताम् व्रत pos=n,g=f,c=2,n=s
योक्त्राणि योक्त्र pos=n,g=n,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वाहानाम् वाह pos=n,g=m,c=6,n=p
रोहकांः रोहक pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
कण्ठकम् कण्ठक pos=n,g=m,c=2,n=s