Original

शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च ।ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ ७३ ॥

Segmented

शम्याम् धृतिम् च मेधाम् च स्थितिम् संनतिम् एव च ग्रह-नक्षत्र-ताराभिः चर्म चित्रम् नभस्तलम्

Analysis

Word Lemma Parse
शम्याम् शम्या pos=n,g=f,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
pos=i
मेधाम् मेधा pos=n,g=f,c=2,n=s
pos=i
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
संनतिम् संनति pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
ताराभिः तारा pos=n,g=f,c=3,n=p
चर्म चर्मन् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s