Original

सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे ।पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥ ७१ ॥

Segmented

सूर्याचन्द्रमसौ कृत्वा चक्रे रथ-वर-उत्तमे पक्षौ पूर्व-अपरौ तत्र कृते रात्रि-अहनी शुभे

Analysis

Word Lemma Parse
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=2,n=d
कृत्वा कृ pos=vi
चक्रे चक्र pos=n,g=n,c=2,n=d
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
उत्तमे उत्तम pos=a,g=n,c=2,n=d
पक्षौ पक्ष pos=n,g=m,c=2,n=d
पूर्व पूर्व pos=n,comp=y
अपरौ अपर pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
कृते कृ pos=va,g=n,c=2,n=d,f=part
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d