Original

अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः ।धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ।ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ॥ ७० ॥

Segmented

अनुकर्षान् ग्रहान् दीप्तान् वरूथम् च अपि तारकाः धर्म-अर्थ-काम-संयुक्तम् त्रिवेणुम् च अपि बन्धुरम् ओषधीः विविधास् तत्र नाना पुष्प-फल-उद्गमाः

Analysis

Word Lemma Parse
अनुकर्षान् अनुकर्ष pos=n,g=m,c=2,n=p
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
दीप्तान् दीप् pos=va,g=m,c=2,n=p,f=part
वरूथम् वरूथ pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तारकाः तारका pos=n,g=f,c=2,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
बन्धुरम् बन्धुर pos=n,g=n,c=2,n=s
ओषधीः ओषधी pos=n,g=f,c=2,n=p
विविधास् विविध pos=a,g=f,c=2,n=p
तत्र तत्र pos=i
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उद्गमाः उद्गम pos=n,g=f,c=2,n=p