Original

अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा ।सहिता वरयामासुः सर्वलोकपितामहम् ॥ ७ ॥

Segmented

अवध्य-त्वम् च ते राजन् सर्व-भूतेषु सर्वदा सहिता वरयामासुः सर्व-लोक-पितामहम्

Analysis

Word Lemma Parse
अवध्य अवध्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
सर्वदा सर्वदा pos=i
सहिता सहित pos=a,g=m,c=1,n=p
वरयामासुः वरय् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s