Original

मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः ।दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ॥ ६९ ॥

Segmented

मन्दरम् पर्वतम् च अक्षम् जङ्घास् तस्य महा-नदीः दिशः च प्रदिशः च एव परिवारम् रथस्य हि

Analysis

Word Lemma Parse
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
अक्षम् अक्ष pos=n,g=m,c=2,n=s
जङ्घास् जङ्घा pos=n,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
नदीः नदी pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
परिवारम् परिवार pos=n,g=m,c=2,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
हि हि pos=i