Original

वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् ।सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ॥ ६८ ॥

Segmented

वन्धुरम् पृथिवीम् देवीम् विशाल-पुर-मालिनीम् स पर्वत-वन-द्वीपाम् चक्रुः भूत-धराम् तदा

Analysis

Word Lemma Parse
वन्धुरम् वन्धुर pos=n,g=n,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
पुर पुर pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वन वन pos=n,comp=y
द्वीपाम् द्वीप pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
धराम् धर pos=a,g=f,c=2,n=s
तदा तदा pos=i