Original

तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् ।ततो विबुधशार्दूलास्तं रथं समकल्पयन् ॥ ६७ ॥

Segmented

तथा एव बुद्ध्या विहितम् विश्वकर्म-कृतम् शुभम् ततो विबुध-शार्दूलाः तम् रथम् समकल्पयन्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s
ततो ततस् pos=i
विबुध विबुध pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
समकल्पयन् संकल्पय् pos=v,p=3,n=p,l=lan