Original

देवा ऊचुः ।मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः ।रथं ते कल्पयिष्याम देवेश्वर महौजसम् ॥ ६६ ॥

Segmented

देवा ऊचुः मूर्ति-सर्व-स्वम् आदाय त्रैलोक्यस्य ततस् ततः रथम् ते कल्पयिष्याम देवेश्वर महा-ओजसम्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
मूर्ति मूर्ति pos=n,comp=y
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
ततस् ततस् pos=i
ततः ततस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कल्पयिष्याम कल्पय् pos=v,p=1,n=p,l=lrn
देवेश्वर देवेश्वर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s