Original

ते यूयं मे रथं चैव धनुर्बाणं तथैव च ।पश्यध्वं यावदद्यैतान्पातयामि महीतले ॥ ६५ ॥

Segmented

ते यूयम् मे रथम् च एव धनुः बाणम् तथा एव च पश्यध्वम् यावद् अद्य एतान् पातयामि मही-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
यावद् यावत् pos=i
अद्य अद्य pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
पातयामि पातय् pos=v,p=1,n=s,l=lat
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s