Original

ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् ।हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ॥ ६४ ॥

Segmented

ततो ऽब्रवीन् महादेवो धनुः-बाण-धरः त्व् अहम् हनिष्यामि रथेन आजौ तान् रिपून् वै दिवौकसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महादेवो महादेव pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
बाण बाण pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
रिपून् रिपु pos=n,g=m,c=2,n=p
वै वै pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p