Original

स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः ।महादेव इति ख्यातस्तदाप्रभृति शंकरः ॥ ६३ ॥

Segmented

स तु देवो बलेन आसीत् सर्वेभ्यो बलवत्तरः महादेव इति ख्यातस् तदा प्रभृति शंकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देवो देव pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
महादेव महादेव pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातस् ख्या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
शंकरः शंकर pos=n,g=m,c=1,n=s