Original

दुर्योधन उवाच ।ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ॥ ६२ ॥

Segmented

दुर्योधन उवाच ततस् तथा इति देवेशस् तैः उक्तो राज-सत्तम अर्धम् आदाय सर्वेभ्यस् तेजसा अभ्यधिकः ऽभवत्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तथा तथा pos=i
इति इति pos=i
देवेशस् देवेश pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सर्वेभ्यस् सर्व pos=n,g=m,c=5,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan