Original

देवा ऊचुः ।बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर ।सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ ६१ ॥

Segmented

देवा ऊचुः बिभर्तुम् तेजसो ऽर्धम् ते न शक्ष्यामो महेश्वर सर्वेषाम् नो बल-अर्धेन त्वम् एव जहि शात्रवान्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
बिभर्तुम् भृ pos=vi
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
शक्ष्यामो शक् pos=v,p=1,n=p,l=lrt
महेश्वर महेश्वर pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
बल बल pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
जहि हा pos=v,p=2,n=s,l=lot
शात्रवान् शात्रव pos=n,g=m,c=2,n=p