Original

दमेन तपसा चैव नियमेन च पार्थिव ।तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ॥ ६ ॥

Segmented

दमेन तपसा च एव नियमेन च पार्थिव तेषाम् पितामहः प्रीतो वर-दः प्रददौ वरान्

Analysis

Word Lemma Parse
दमेन दम pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वरान् वर pos=n,g=m,c=2,n=p