Original

देवा ऊचुः ।अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च ।तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ॥ ५९ ॥

Segmented

देवा ऊचुः मद्-तेजः-बलम् यावत् तावद् द्विगुणम् एव च तेषाम् इति ह मन्यामो दृष्ट-तेजः-बलाः हि ते

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
मद् मद् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
यावत् यावत् pos=i
तावद् तावत् pos=i
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
इति इति pos=i
pos=i
मन्यामो मन् pos=v,p=1,n=p,l=lat
दृष्ट दृश् pos=va,comp=y,f=part
तेजः तेजस् pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p