Original

ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा ।जयध्वं युधि ताञ्शत्रून्संघातो हि महाबलः ॥ ५८ ॥

Segmented

ते यूयम् सहिताः सर्वे मदीयेन अस्त्र-तेजसा जयध्वम् युधि ताञ् शत्रून् संघातो हि महा-बलः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मदीयेन मदीय pos=a,g=n,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
जयध्वम् जि pos=v,p=2,n=p,l=lot
युधि युध् pos=n,g=f,c=7,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
संघातो संघात pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s