Original

श्रीभगवानुवाच ।हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ॥ ५७ ॥

Segmented

श्री-भगवान् उवाच हन्तव्याः शत्रवः सर्वे युष्माकम् इति मे मतिः न त्व् एको ऽहम् वधे तेषाम् समर्थो वै सुरद्विषाम्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्तव्याः हन् pos=va,g=m,c=1,n=p,f=krtya
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युष्माकम् त्वद् pos=n,g=,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
त्व् तु pos=i
एको एक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
समर्थो समर्थ pos=a,g=m,c=1,n=s
वै वै pos=i
सुरद्विषाम् सुरद्विष् pos=n,g=m,c=6,n=p