Original

स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् ।कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ॥ ५६ ॥

Segmented

स त्वम् देव प्रपन्नानाम् याचताम् च दिवौकसाम् कुरु प्रसादम् देवेश दानवाञ् जहि शूलभृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
प्रपन्नानाम् प्रपद् pos=va,g=m,c=6,n=p,f=part
याचताम् याच् pos=va,g=m,c=6,n=p,f=part
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
दानवाञ् दानव pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot
शूलभृत् शूलभृत् pos=n,g=m,c=8,n=s