Original

तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति ।त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥ ५५ ॥

Segmented

तान् अतिक्रान्त-मर्यादा न अन्यः संहर्तुम् अर्हति त्वाम् ऋते भूत-भव्य-ईश त्वम् ह्य् एषाम् प्रत्यरिः वधे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अतिक्रान्त अतिक्रम् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=2,n=p
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
संहर्तुम् संहृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
ईश ईश pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ह्य् हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रत्यरिः प्रत्यरि pos=n,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s