Original

ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् ।प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥ ५२ ॥

Segmented

ततः प्रसन्नो भगवान् स्वागतेन अभिनन्द्य तान् प्रोवाच व्येतु वः त्रासः ब्रूत किम् करवाणि वः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभिनन्द्य अभिनन्द् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
व्येतु वी pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
त्रासः त्रास pos=n,g=m,c=1,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p