Original

नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे ।मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥ ५१ ॥

Segmented

नमो ऽस्तु ते स सैन्याय त्र्यम्बकाय उग्र-तेजसे मनः-वाच्-कर्मभिः देव त्वाम् प्रपन्नान् भजस्व नः

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
pos=i
सैन्याय सैन्य pos=n,g=m,c=4,n=s
त्र्यम्बकाय त्र्यम्बक pos=n,g=m,c=4,n=s
उग्र उग्र pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
देव देव pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्नान् प्रपद् pos=va,g=m,c=2,n=p,f=part
भजस्व भज् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p