Original

तप उग्रं समास्थाय नियमे परमे स्थिताः ।तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ॥ ५ ॥

Segmented

तप उग्रम् समास्थाय नियमे परमे स्थिताः तपसा कर्शयामासुः देहान् स्वाञ् शत्रु-तापनैः

Analysis

Word Lemma Parse
तप तपस् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
समास्थाय समास्था pos=vi
नियमे नियम pos=n,g=m,c=7,n=s
परमे परम pos=a,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
कर्शयामासुः कर्शय् pos=v,p=3,n=p,l=lit
देहान् देह pos=n,g=m,c=2,n=p
स्वाञ् स्व pos=a,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
तापनैः तापन pos=a,g=m,c=8,n=s