Original

त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः ।नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ॥ ४४ ॥

Segmented

त्र्यम्बकेन अभ्यनुज्ञाताः ततस् ते अ स्वस्थ-चेतसः नमो नमस् ते ऽस्तु विभो तत इत्य् अब्रुवन् भवम्

Analysis

Word Lemma Parse
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
स्वस्थ स्वस्थ pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
नमो नमस् pos=n,g=n,c=1,n=s
नमस् नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विभो विभु pos=a,g=m,c=8,n=s
तत ततस् pos=i
इत्य् इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
भवम् भव pos=n,g=m,c=2,n=s