Original

तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः ।ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥ ४३ ॥

Segmented

तान् स्वस्ति-वाक्येन अभ्यर्च्य समुत्थाप्य च शंकरः ब्रूत ब्रूत इति भगवान् स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
समुत्थाप्य समुत्थापय् pos=vi
pos=i
शंकरः शंकर pos=n,g=m,c=1,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
इति इति pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan