Original

सर्वभूतमयं चेशं तमजं जगतः पतिम् ।देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥ ४२ ॥

Segmented

सर्व-भूत-मयम् च ईशम् तम् अजम् जगतः पतिम् देवा ब्रह्मर्षयः च एव शिरोभिः धरणीम् गताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
pos=i
ईशम् ईश pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पतिम् पति pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
धरणीम् धरणी pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part