Original

एकं च भगवन्तं ते नानारूपमकल्पयन् ।आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ।परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥ ४१ ॥

Segmented

एकम् च भगवन्तम् ते नाना रूपम् अकल्पयन् आत्मनः प्रतिरूपाणि रूपाण्य् अथ महात्मनि परस्परस्य च अपश्यन् सर्वे परम-विस्मिताः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
pos=i
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
नाना नाना pos=i
रूपम् रूप pos=n,g=m,c=2,n=s
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रतिरूपाणि प्रतिरूप pos=a,g=n,c=2,n=p
रूपाण्य् रूप pos=n,g=n,c=2,n=p
अथ अथ pos=i
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part