Original

ते तं ददृशुरीशानं तेजोराशिमुमापतिम् ।अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ॥ ४० ॥

Segmented

ते तम् ददृशुः ईशानम् तेजः-राशिम् उमापतिम् अन् अन्य-सदृशम् लोके व्रतवन्तम् अकल्मषम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ईशानम् ईशान pos=n,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
अन् अन् pos=i
अन्य अन्य pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
व्रतवन्तम् व्रतवत् pos=a,g=m,c=2,n=s
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s