Original

निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥ ४ ॥

Segmented

निर्जितेषु च दैत्येषु तारकस्य सुतास् त्रयः ताराक्षः कमलाक्षः च विद्युन्माली च पार्थिव

Analysis

Word Lemma Parse
निर्जितेषु निर्जि pos=va,g=m,c=7,n=p,f=part
pos=i
दैत्येषु दैत्य pos=n,g=m,c=7,n=p
तारकस्य तारक pos=n,g=m,c=6,n=s
सुतास् सुत pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
ताराक्षः ताराक्ष pos=n,g=m,c=1,n=s
कमलाक्षः कमलाक्ष pos=n,g=m,c=1,n=s
pos=i
विद्युन्माली विद्युन्मालिन् pos=n,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s