Original

तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः ।यः सांख्यमात्मनो वेद यस्य चात्मा वशे सदा ॥ ३९ ॥

Segmented

तपः-विशेषैः बहुभिः योगम् यो वेद च आत्मनः यः सांख्यम् आत्मनो वेद यस्य च आत्मा वशे सदा

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
विशेषैः विशेष pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
योगम् योग pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
सदा सदा pos=i