Original

तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् ।ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥ ३७ ॥

Segmented

तपः परम् समातस्थुः गृणन्तो ब्रह्म शाश्वतम् ऋषिभिः सह धर्म-ज्ञाः भवम् सर्व-आत्मना गताः

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
समातस्थुः समास्था pos=v,p=3,n=p,l=lit
गृणन्तो गृ pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
भवम् भव pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part