Original

इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः ।ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥ ३६ ॥

Segmented

इति तस्य वचः श्रुत्वा देवाः शक्र-पुरोगमाः ब्रह्माणम् अग्रतः कृत्वा वृषाङ्कम् शरणम् ययुः

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
कृत्वा कृ pos=vi
वृषाङ्कम् वृषाङ्क pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit