Original

ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् ।योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ॥ ३५ ॥

Segmented

ते यूयम् स्थाणुम् ईशानम् जिष्णुम् अक्लिष्ट-कारिणम् योद्धारम् वृणुत आदित्याः स तान् हन्ता सुरेतरान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
योद्धारम् योद्धृ pos=n,g=m,c=2,n=s
वृणुत वृ pos=v,p=2,n=p,l=lot
आदित्याः आदित्य pos=n,g=m,c=8,n=p
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
हन्ता हन् pos=v,p=3,n=s,l=lrt
सुरेतरान् सुरेतर pos=n,g=m,c=2,n=p