Original

अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः ।अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ॥ ३४ ॥

Segmented

अहम् हि तुल्यः सर्वेषाम् भूतानाम् न अत्र संशयः अधार्मिकास् तु हन्तव्या इत्य् अहम् प्रब्रवीमि वः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तुल्यः तुल्य pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अधार्मिकास् अधार्मिक pos=a,g=m,c=1,n=p
तु तु pos=i
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
इत्य् इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p