Original

श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ।अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ॥ ३३ ॥

Segmented

श्रुत्वा तद् भगवान् देवो देवान् इदम् उवाच ह असुराः च दुरात्मानस् ते च अपि विबुध-द्विषः अपराध्यन्ति सततम् ये युष्मान् पीडयन्त्य् उत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
दुरात्मानस् दुरात्मन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विबुध विबुध pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=1,n=p
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
ये यद् pos=n,g=m,c=1,n=p
युष्मान् त्वद् pos=n,g=,c=2,n=p
पीडयन्त्य् पीडय् pos=v,p=3,n=p,l=lat
उत उत pos=i