Original

ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च ।वधोपायमपृच्छन्त भगवन्तं पितामहम् ॥ ३२ ॥

Segmented

ते तत्त्वम् सर्वम् आख्याय शिरसा अभिप्रणम्य च वध-उपायम् अपृच्छन्त भगवन्तम् पितामहम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्याय आख्या pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
pos=i
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
अपृच्छन्त प्रच्छ् pos=v,p=3,n=p,l=lan
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s