Original

ते देवाः सहिताः सर्वे पितामहमरिंदम ।अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ॥ ३१ ॥

Segmented

ते देवाः सहिताः सर्वे पितामहम् अरिंदम अभिजग्मुस् तदा आख्यातुम् विप्रकारम् सुरेतरैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अभिजग्मुस् अभिगम् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
आख्यातुम् आख्या pos=vi
विप्रकारम् विप्रकार pos=n,g=m,c=2,n=s
सुरेतरैः सुरेतर pos=n,g=m,c=3,n=p