Original

देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् ।ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ।व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥ ३० ॥

Segmented

देव-अरण्यानि सर्वाणि प्रियाणि च दिवौकसाम् ऋषीणाम् आश्रमान् पुण्यान् यूपाञ् जनपदांस् तथा व्यनाशयन्त मर्यादा दानवा दुष्ट-चारिणः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
यूपाञ् यूप pos=n,g=m,c=2,n=p
जनपदांस् जनपद pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्यनाशयन्त विनाशय् pos=v,p=3,n=p,l=lan
मर्यादा मर्यादा pos=n,g=f,c=2,n=p
दानवा दानव pos=n,g=m,c=1,n=p
दुष्ट दुष्ट pos=a,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p