Original

देवानामसुराणां च महानासीत्समागमः ।बभूव प्रथमो राजन्संग्रामस्तारकामयः ।निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ॥ ३ ॥

Segmented

देवानाम् असुराणाम् च महान् आसीत् समागमः बभूव प्रथमो राजन् संग्रामस् तारका-मयः निर्जिताः च तदा दैत्या दैवतैः इति नः श्रुतम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
प्रथमो प्रथम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संग्रामस् संग्राम pos=n,g=m,c=1,n=s
तारका तारका pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
तदा तदा pos=i
दैत्या दैत्य pos=n,g=m,c=1,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part