Original

विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा ।विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥ २९ ॥

Segmented

विद्राव्य स गणान् देवांस् तत्र तत्र तदा तदा विचेरुः स्वेन कामेन वर-दानेन दर्पिताः

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
pos=i
गणान् गण pos=n,g=m,c=2,n=p
देवांस् देव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
तदा तदा pos=i
तदा तदा pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
स्वेन स्व pos=a,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part